SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 370 ये, ४ अध्रस्-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । यावहि, यामहि ।। ५ अधासि, असिषाताम् पत, Bl:, षाथाम्, इदम् / ध्वम्, पि, ष्वहि ष्महि ।। ६ दध्रस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ प्रसिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ सिप्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे १० अघ्रसिष्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावह, यामहि । १५६७ वृश् (वृ) संभक्तौ ।। वृग्द् १२९४ वद्रूपाणि || ॥ इति क्रयादिगण: सम्पूर्ण: ।। ॥अथ चुरादि ॥ १५६८ चुरण् (चुर्) स्तेये ॥ १ चोर्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चोर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चोर् - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अचोर्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ।। ५ अचोरि, (अचोरि, अचोरयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चोरयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। चोरयाम्बभू- वे, वाते, विरे, विषे, वाथे, विदवे, विध्वे, वे, विवहे, विमहे ।। चोरयामा - हे, साते, सिरे। सिषे, साथे, सिध्दे । हे, सिवहे, सिमहे ।। ७ चोरयिषी (चोरिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। ८ चोरिता (चोरयिता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ९ चोरिष् (चोरयिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचोरिष् (अचोरयिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। णिचोऽनित्यत्वपक्षे १ २ ३ ४ अचूर्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अचोरि-" चूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । चूर्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहैं, या है ।। ८ ९ १ २ ३ ६ चुचू-रे, राते, रिरे, रिषे, राथे, रिढ्वे, रिध्वे, रे, रिवहे, रिमहे ।। ७ चोरिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। चोरिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। चोरिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अचोरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५६९ पृण् (पृ) पूरणे । । षाताम् षत । ष्ठाः, षाथाम् ड्वम्/द्वम्/ " ध्वम् । षि, ष्वहि ष्महि ।। पार्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पार्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पार्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपार्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपारयि, अपारि- षाताम्, षत । ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पारयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे || पारयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। For Private & Personal Use Only 1:, षाथाम्, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy