SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) पारयामा- हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ पारिषी (पारयिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ पारिता ( पारयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पारयिष्, ( पारिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपारयिष्, अपारिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५७० घृण् (घृ) स्रवणे ।। १ घार्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ घार्ये - त, याताम्, रन् । थाः, याधाम्, ध्वम् । य, वहि, महि । ३ घार्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अघार्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अधारि, (अघारयि, अघारि ) - षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ घारयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, महे ।। घारयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। घारयामा- हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ घारयिषी, घारिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ घारिता (घारयिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ घारयिष्, (घारिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अघारयिष्, अघारिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५७१ श्वल्कण् (श्वल्क्) भाषणे ।। १ श्वल्क्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । Jain Education International 371 २ श्वल्क्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। यै, ३ श्वल्क्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अश्वल्क्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्वल्कि, अश्वल्कयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्वल्कि- ", षाताम् वत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ श्वल्कयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। श्वल्कयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। क्रे, श्वल्कयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्वल्कयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। श्वल्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्वल्कयिता, (श्वल्किता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वल्कयिष् (श्वल्किष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्वल्कयिष् (अश्वल्किष्) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५७२ वल्कण् (वल्क्) भाषणे ।। For Private & Personal Use Only १ वल्क्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वल्क्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ वल्क्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, याव है, यामहै ।। ४ अवल्क्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवल्कि, अवल्कयि -षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy