SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 354 धातुरत्नाकर पञ्चम भाग ८ रेक्ता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ भेत्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ भेत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अरेक्ष् - यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अभेत्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १४७५ विचूपी विच्) पृथग्भावे।। १४७८ छिदंपी (छिद्) द्वैधीकरणे।। १ विच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। १ छिद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ विच्ये-त, याताम, रन। थाः, याथाम, ध्वम। य, वहि. २ छिद्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। | ३ छिद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ विच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अच्छिद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अविच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अच्छेदि, अच्छि- त्साताम्, त्सत, त्थाः, त्साथाम्, ध्वम्, ५ अवेचि, अवि-क्षाताम्, क्षत, कथाः, क्षाथाम्, ग्ध्वम्, । द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। ग्व म्, क्षि, क्ष्वहि, महि। । ६ चिच्छिद्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ विविच्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। । ७ छित्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ विक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। | ८ छेत्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, म्महे ।। ८ वेक्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ छेत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ वेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अछेत्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवेक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १४७९ क्षुदूंपी (क्षुद्) संपेषे।। १४७६ युपी (युज्) योगे।। युजिप् १२५४ ।। १ क्षुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। वदूपाणि।। २ क्षुद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १४७७ भिदंपी (भिद्) विदारणे।। ३ क्षुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ भिद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ४ अक्षुद-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, २ भिद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि।। ३ भिद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ५ अक्षोदि. अक्ष- त्साताम, त्सत, त्थाः, त्साथाम, दध्वम, यावहै, यामहै।। द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। ४ अभिद्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ६ चुक्षुद-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहि, यामहि ।। ७ क्षुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ अभेदि, अभि- त्साताम्, त्सत, त्थाः, त्साथाम्, ध्वम्, महि। ध्वम्, सि, स्वहि, स्महि।। ८ क्षोत्ता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ बिभिद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ क्षोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७ भित्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १० अक्षोत्स -यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, महि।। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy