SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( रुधादिगण, व्यञ्जनान्तधातु ) ३ लज्ज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। ४ अलज्ज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलज्जि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ललज्ज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लज्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य ८ लज्जिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लज्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलज्जिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १४७१ स्वञ्जित् (स्वञ्ज्) सङ्गे ।। १ स्वज्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ स्वज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्वज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्वज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्वाञ्जि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ सस्वञ्ज (सस्वज्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्वङ्क्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ स्वङ्क्ता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्वक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्वक्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । अद्यतन्यान्तु नञानिर्दिष्टस्यानित्यत्वादिड्ङ्घटित रूपम्।। Jain Education International १ २ ३ ६ ७ ४ अजुष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अजोषि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। जुजुष्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जोषिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ जोषिता - ", रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। ९ जोषिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ 353 १४७२ जुषैति (जुष्) प्रीतिसेवनयोः ।। जुष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जुष्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । जुष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। १० अजोषिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४७३ रुधूंपी (रुथ्) आवरणे।। अनोरुधिंच् १२६१ वद्रूपाणि, उपसर्गविरहो विशेषः ॥ ।। इति तुदादिगण: सम्पूर्णः ॥ ॥अथ रुधादिः ॥ १४७४ रिचुंपी (रिच्) विरेचने।। रिच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रिच्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रिच्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरिच्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अरेचि, अरि-क्षाताम् क्षत, क्थाः क्षाथाम्, ग्ध्वम्, ग्ड्वम्, क्षि, क्ष्वहि, क्ष्महि । रिरिच् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy