SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 352 धातुरत्नाकर पञ्चम भाग ९ काविष् (कुविष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, ७ दारषी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्/ध्वम्, य, यावहे, यामहे ।। १० अकुविष् (अकाविष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४६४ गुरैति (गुर्) मुद्यमे ।। १ गूर्-यंत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अगूर्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगोरि, अगुरि-षाताम् षत। ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। ६ जुगुर्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ गुरिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गुरिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गुरिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगुरिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १४६५ पंड़्त् (पृ) व्यायामे ।। पृक् ११३४ वद्रूपाणि । १४६६ दृड्त् (दृ) आदरे ॥ १ द्रियते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ द्रिये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ द्रि-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अद्रि-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि || ५ अदारि ", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अदारि, अदृ-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ दद्र्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। Jain Education International वहि, महि || दृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् दवम्, य, वहि, महि ।। ८ दारिता (दर्ता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ दारिष् ( दरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदारिष् (अदरिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १४६७ धृड्त् (धृ) स्थाने।। धृङ् ६०२ वद्रूपाणि ।। १४६८ ओविजैति (विज्) भयचलनयोः || विज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । विज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ विज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अविज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अवेजि, अविजि - " १ २ षाताम् षत, ष्ठाः, षाथाम्, ष्महि ।। ड्वम् / ध्वम्, षि, ष्वहि ६ विविज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ विजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ विजिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ विजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ये, १० अविजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। १४६९ ओलजैङ्- (लज्) ब्रीडे ।। लज १४० वद्रूपाणि । १४७० ओलस्जैङ् (लज्ज्) व्रीडे ॥ १ लज्ज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लज्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy