SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधात ) 221 ध्वम्, पियार ७ ग्लसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ ईहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ ईहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८ ग्लसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। यामहे ।। ९ ग्लसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | १० ऐहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अग्लसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । ८५८ अहुङ् (अंह्) गतौ। यावहि, यामहि।। . १ अंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८५६ घसुङ् (घंस्) करणे॥ २ अंह्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। १ घंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ अंह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ घंस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ घंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . ४ आंह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अघंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ आंहि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम् यावहि, यामहि ध्वम्, षि, ष्वहि, ष्महि ।। ५ अघंसि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, |६ आनंह-ए, आते, इरे, इथे, आथे, इध्वे, ढवम् ए, इवहे, ष्वहि, महि। इमहे ।। ६ जघंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे। ७ अंहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ घंसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | वहि, महि।। महि ।। ८ अंहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ घंसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ अंहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ९ घंसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० आंहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अघसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८५९ लिहि (प्लिह्) गतौ॥ ८५७ ईहि (ईह्) चेष्टायाम्॥ १ प्लिह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ ईह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ ई -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ प्लिह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ ईह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ प्लिह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ ऐह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यावहै, यामहै।। ४ अप्लिह्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ ऐहि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | यावहि, यामहि ___प्वहि, ष्महि ।। | ५ अप्लेहि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम् ढ्वम्। ६ ईहा- चक्रे इ० । म्बभूवे इ० ।। माहे इ० ।। ध्वम्। षि, ष्वहि, महि।। ७ ईहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ पिप्लिह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, महि।। इमहे।। यामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy