SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 220 धातुरत्नाकर पञ्चम भाग ९ नसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ७ आशंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे ।। वहि, महि।। १० अनसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ आशंसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ आशंसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८५२ भ्यसि (भ्यस्) भये॥ यामहे ।। | १० आशंसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ भ्यस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे। २ भ्यस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८५४ ग्रसूङ् (ग्रस्) अदने।। महि। १ ग्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ भ्यस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ग्रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ ग्रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अभ्यस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । यावहै, यामहै।। यामहि ।। ४ अग्रस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अभ्यासि, अभ्यसि-षाताम्, षत, ष्ठाः, षाथाम्, | यामहि।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ५ अग्रासि, अग्रसि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ बभ्यस्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । षि, ष्वहि, महि।। ७ भ्यसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ जग्रस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ ग्रसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ भ्यसिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | महि।। ९ भ्यसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ८ ग्रसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। | ९ ग्रसिष-यते, येते, यन्ते। यसे. येथे, यध्वे। यो, यावहे, १० अभ्यसिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे।। यावहि, यामहि।। | १० अग्रसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि।। ८५३ आङः शसुङ् (आ--शंस्) इच्छायाम्॥ ८५५ ग्लसूङ् (ग्लस्) अदने।। १ आशंस-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ लस-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे। यामहे। २ आशंस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ ग्लस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। महि। ३ आशंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ ग्लस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आशंस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अग्लस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि, यामहि।। ५ आशंसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अग्लासि, अग्लसि-षाताम्, षत, ष्ठाः, षाथाम्, षि, प्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि।। ६ आशशंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, ६ जग्लस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इमहे ।। माहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy