SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ये, १० अभ्रासिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावह, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ८४८ टुभ्लासृङ् (भ्लास्) दीप्तौ ।। ९ भ्लास्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे । २ भ्लास्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भ्लास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभ्लास्यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अभ्लासि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ भ्लेस् (बभ्लास्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भ्लासिपी - ष्ट, यास्ताम् रन् । ष्ठा, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ भ्लासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्लासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ॥ १० अभ्लासिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ८४९ रासृङ् (रास्) शब्दे || १ रास्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रास्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावह, यामहै ।। ४ अरास्यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अरासि ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ ररास् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रासिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। Jain Education International ८ रासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रासिष्-यते, येते, यन्ते। यसे येथे, यध्वे । यो यावहे, यामहे ।। १० अरासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८५० णासृङ् (नास्) शब्दे ।। नास्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नास्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ नास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनास्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ॥ ५ अनासि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ननास्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नासिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि || नासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। नासिष्यते, येते, यन्ते । यसे येथे, यध्वे । यो, यावहे, यामहे ।। ये, १० अनासिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ८५१ णसि (नस्) कौटिल्ये ।। नस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । नस्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । १ २ ८ ९ १ २ ३ ४ अनस्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि || 1 अनसि- ' ष्वहि ष्महि ।। नेस् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। नसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ नसिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ५ 219 ६ ७ For Private & Personal Use Only षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy