________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु )
ये,
१० अभ्रासिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावह, यामहि ।।
अर्थान्तरापेक्षया कर्मणि ।।
८४८ टुभ्लासृङ् (भ्लास्) दीप्तौ ।।
९ भ्लास्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।
२ भ्लास्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ भ्लास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अभ्लास्यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।।
५ अभ्लासि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।।
६ भ्लेस् (बभ्लास्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।।
७ भ्लासिपी - ष्ट, यास्ताम् रन् । ष्ठा, यास्थाम्, ध्वम्। य, वहि, महि ।।
८ भ्लासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्लासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ॥
१० अभ्लासिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।।
८४९ रासृङ् (रास्) शब्दे ||
१ रास्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ रास्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावह, यामहै ।।
४ अरास्यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।।
५ अरासि ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।।
६ ररास् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रासिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।।
Jain Education International
८ रासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रासिष्-यते, येते, यन्ते। यसे येथे, यध्वे । यो यावहे, यामहे ।।
१० अरासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
८५० णासृङ् (नास्) शब्दे ।।
नास्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नास्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ नास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अनास्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ॥
५ अनासि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।।
६ ननास्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नासिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ||
नासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। नासिष्यते, येते, यन्ते । यसे येथे, यध्वे । यो, यावहे, यामहे ।।
ये,
१० अनासिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।।
८५१ णसि (नस्) कौटिल्ये ।।
नस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नस्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । नस्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।
१
२
८
९
१
२
३
४ अनस्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ||
1
अनसि- ' ष्वहि ष्महि ।।
नेस् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। नसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ नसिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।।
५
219
६
७
For Private & Personal Use Only
षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि,
www.jainelibrary.org