SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 218 ८४४ स्रंसूङ् (स्रंस्) प्रमादे ।। १ स्त्रस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्त्रस्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्त्रस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्रस्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्स्रंसि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ सस्रंस्-ए, आते, इरे, इपे, आथे, इध्वे, ए इवहे, इमहे ।। ७ स्रंसिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ स्रंसिता- " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्रंसिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अस्त्रंसिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८४५ कासृङ् (कास) शब्दकुत्सायाम् ।। १ कास्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कास्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कास्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकास्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकासि ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ कासाञ्चक्रे, इ० ।। म्बभूवे, इ० ॥ माहे, इ० ।। ७ कासिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कासिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अकासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ८४६ भासि (भास्) दीप्तौ ।। भास् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अभास्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अभासि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। बभास् - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। भासिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। 11 ८ भासिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे । ९ भासिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अभासिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ६ ७ अर्थान्तरापेक्षया कर्मणि ।। ८४७ टुभ्रासि (भ्रास्) दीप्तौ ।। १ भ्रास्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भ्रास्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भ्रास्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभ्रास्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अभ्रासि - " 1 षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ भ्रेस् (बभ्रास्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, महे || ७ भ्रासिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि || ८ भ्रासिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। भ्रासिष्यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ॥ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy