SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 222 धातुरत्नाकर पञ्चम भाग ७ प्लेहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, ७ गल्हिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, वहि, महि।। वहि, महि। ८ प्लेहिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ गल्हिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्लेहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ गल्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० अप्लेहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अगल्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८६० गर्हि (गर्ह) कुत्सने।। ८६२ वर्हि (वह) प्राधान्ये॥ १ गह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ गद्दे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ वढे-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ गर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . ३ वर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अगर्ह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अवस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ अगर्हि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ५ अवर्हि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ध्वम्। पि, ष्वहि, महि।।। ध्वम्। षि, ष्वहि, महि।। ६ जगह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ६ ववर्ह-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे ए, इवहे, इमहे।। | इमहे ।। ७ गहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, | ७ वर्हिषी-ष्ट, यास्ताम्, रन, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, वहि, महि।। वहि, महि।। ८ गर्हिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ वर्हिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ गर्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ वर्हिष-यते, येते, यन्ते। यसे. येथे, यध्वे। यो. यावहे. यामहे ।। यामहे ।। १० अगर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि॥ ८६१ गल्हि (गल्ह्) कुत्सने।। ८६३ वल्हि (वल्ल्ह) प्राधान्ये।। १ गल्ह-यते. येते. यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे। वह-यते येते. यन्ते। यसे येथे. यध्वे। ये यावहे. यामहे। २ गल्ह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ वल्ो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ गल्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ वल्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अगल्ह्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अवल्ह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि ५ अगल्हि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/दवम्/ | ५ अवल्हि-", षाताम, षत। ष्ठाः, षाथाम, इदवम्/दवम्। ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, पहि।।। ६ जगल्ह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे ए, इवहे, ६ ववल्ह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, इमहे ।। इमहे ।। हा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy