SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 223 ७ वल्हिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, । ७ बल्हिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य. वहि, महि।। | वहि, महि।। ८ वल्हिता-", रौ, रः। से, साथे, ध्वे! हे, स्वहे, स्महे।। ८ बल्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वल्हिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ बल्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावह. यामहे ।। यामहे ।। १० अवल्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अबल्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ८६४ बर्हि (बर्ह) परिभाषणहिंसाच्छादनेषु।। ८६६ वेहङ् (वेह्) प्रयत्ने।। १ बर्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वेह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ बर्बे-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। । २ वेह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ बर्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वेह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अबह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अवेह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि, यामहि ५ अबहि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ [ ५ अवेहि-", षाताम्, षत। ष्ठाः, पाथाम, ड्दवम्/दवम्। ध्वम्। पि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ६ बबई-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए. इवहे, | ६ विवेह-ए, आते, इरे, इथे, आथे, इध्वे, इवे ए, इवहे. इमहे।। इमहे ।। ७ बहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, । ७ वेहिषी-ष्ट, यास्ताम, रन. ष्ठाः, यास्थाम, ढवम् ध्वम, य, वहि, महि।। वहि, महि।। ८ बर्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ वेहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ बर्हिष-यते, येते, यन्ते। यसे, येथ, यध्वे। यो, यावहे, | 0 वेडिष-यते येते. यन्ते। यसे. येथे. यध्वे। यो. यावहे. यामहे ।। यामहे ।। १० अबर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवेहिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८६५ बल्हि (बल्ह्) परिभाषणहिंसाच्छादनेषु।। ८६७ जेहङ् (जेह्) प्रयत्ने।। १ . बल्ह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ जेह-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे। २ बल्ह्य-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | जेहो-त. याताम. रन। था. याथाम, ध्वम। य. वहि. महि। महि। ३ जेह-यताम्, येताम्, यन्ताम्, यस्तू। येथाम्, यध्वम्। यै, ३ बल्ह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ___यावहै, यामहै।। ४ अजेह-यत, येताम्, यन्त, यथाः, येथाम्, ये, या ४ अबल्ह- यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि।। यामहि ।। ५ अजेहि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम् ५ अबल्हि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ | ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, ष्महि ।। ६ जिजेह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, ६ बबल्ह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए. इदहे, | इमहे ।। इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy