SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 224 ७ जेहिपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ८ जेहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जेहिष्यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अजेहिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८६८ वाहृङ् (वाह्) प्रयत्ने || ९ वाह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वाह्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ वाह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अवाह्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवाहि-'", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । पि, ष्वहि ष्महि ।। ६ ववाह - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ वाहिपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ८ वाहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वाहिष्यते, येते, यन्ते। यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अवाहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८६९ द्राहृङ् (द्राह्) निक्षेपे ।। १ द्राह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ द्राह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । (ये यावहि, यामहि ।। ३ द्राह्यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। ४ अद्राह-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये यावहि, यामहि ।। ५ अद्राहि-", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ दद्राह-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ७ द्राहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम् ध्वम्, य, वहि, महि ।। ८ द्राहिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ द्राहिष्-यते, येते, यन्ते । यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अद्राहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८७० ऊहि (ऊह्) तर्के । । ऊह्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । को - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । (ये यावहि, यामहि ।। ३ ऊह्यताम्, येताम्, यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। ४ औह-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये यावहि, यामहि ।। १ २ ५ औहि-", षाताम् षत। ष्ठाः, षाथाम् ड्वम्, द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। V ६ ऊहाञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ ऊहिषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ऊहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ऊहिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० औहिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८७१ गाहौङ् (गाह्) विलोडने । । ८ ९ १ २ गाह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गाह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गाह्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अगाह-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अगाहि - ', षाताम् षत। ष्ठाः षाथाम्, ड्वम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। (ड्वम्, ग्डवम्, क्षि, क्ष्वहि, क्ष्महि ।। अगाहि, अघा-क्षाताम्, क्षत, अगाढा:, अघा-क्षाथाम्, For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy