SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 225 ६ जगा-हे, हाते, हिरे, हिले, जघाक्षे, जगा-हाथे, हिध्वे, | २ बंधे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। __ हिढ्वे, हे, हिवहे, हिमहे।। ३ बह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ गाहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम् ध्वम्, य, | यावहै, यामहै।। वहि, महि ।। (य, वहि, महि।। ४ अबह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, घाक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, यामहि।। ८ गाहिता (गाढा)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ५ अबंहि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। स्महे ।। ध्वम्। षि, ष्वहि, महि।।। ९ गाहिए (घा)-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, | ६ बर्बह-ए, आते, इरे, इषे, आथे, इध्वे, इवे ए, इवहे, यावहे, यामहे ।। इमहे ।। १० अगाहिष् (अघाक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, | ७ बंहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, वम् ध्वम्, य, यध्वम्। ये, यावहि, यामहि ।। वहि, महि।। ८७२ ग्लहौङ् (ग्लह्) ग्रहणे।। ८ बंहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ बंहिष-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, १ ग्लह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । यामहे ।। २ ग्लो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० अबंहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि।। ३ ग्लह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अर्थान्तरापेक्षया कर्मणि यावहै, यामहै।। ४ अग्लह-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ८७४ महुङ् (मंह) वृद्धौ। यामहि।। १ मंह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५ अग्लाहि, अग्लहि-षाताम्, षत। ष्ठाः, षाथाम्, | २ मो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ३ मंह-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अग्लाहि, अप्ल-क्षाताम्, क्षत, अग्लाढाः, अप्ल-क्षाथाम्, यावहै, यामहै।। इवम्, ग्ड्ढ्व म्, क्षि, क्ष्वहि, महि।। ४ अमंह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ जग्ल-हे, हाते, हिरे, हिले, जलक्षे, जग्ल-हाथे, हिध्वे, | यामहि।। हिवे, हे, हिवहे, हिमहे ।। ५ अमंहि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। ७ ग्लहिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, ध्वम्। षि, ष्वहि, ष्महि ।। वहि, महि।। (य, वहि, महि।। ६ जिमंह-ए, आते, इरे, इथे, आथे, इध्वे, इढवे, ए, इवहे, प्लक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, ८ ग्लहिता (ग्लाढा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ७ मंहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, स्महे ।। वहि, महि॥ ९ ग्लहिष् (लक्ष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, | ८ मंहिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहे, यामहे ।। ९ मंहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, १० अग्लहिष् (अघ्लक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, | यामहे ।। यध्वम्। ये, यावहि, यामहि।। १० अमंहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८७३ बहुङ् (बं) वृद्धौ। यावहि, यामहि।। अर्थान्तरापेक्षया कर्मणि।।। १ बह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। इमहे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy