SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 226 ८७५ दक्षि (दक्ष) शैघ्रये च ।। १ दक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दक्ष्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ दक्ष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अदक्ष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अदक्षि- " ', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ददक्ष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दक्षिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दक्षिष्यते, येते, यन्ते। यसे येथे यध्वे । यो, यावहे, यामहे ।। १० अदक्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ८७६ धुक्षि (धुक्षू) संदीपनक्लेशनजीवनेषु ।। १ धुक्षू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ घुये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ धुक्षू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अधुक्ष-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि यामहि ।। ५ अधुक्षि- ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, स्वहि ष्महि ।। ६ दुधुक्षू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ धुक्षिपी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धुक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धुक्षिष्यते, येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अधुक्षि-यत, येताम् यन्त । यथा:, येथाम, यध्वम् । ये, यावहि, यामहि ।। Jain Education International ८७७ धिक्षि (धिक्ष) संदीपनक्लेशनजीवनेषु ।। १ धिक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे i २ धिये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ धिक्ष-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अधिक्ष-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि || षि, ५ अधिक्षि- ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ दिधिक्ष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ धिक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ घिक्षिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धिक्षिष्यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अधिक्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८७८ वृक्षि (वृक्ष) वरणे ।। १ २ ३ ६ ७ धातुरत्नाकर पञ्चम भाग ४ अवृक्ष-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि || ५ अवृक्षि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ववृक्ष - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वृक्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। वृक्ष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वृक्ष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । वृक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ८ ९ वृक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। वृक्षिष्यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। ये. १० अवृक्षिप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि यामहि 11 For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy