________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु )
८७९ शिक्षि ( शिक्ष) विद्योपादाने ||
९ शिक्ष-यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।
२ शिक्ष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
यै,
३ शिक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।।
४ अशिक्ष-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अशिक्षि- " पाताम्, षत, ष्ठाः षाथाम्, ड्वम्/ध्वम्, पि, वहि ष्महि ।।
६ शिशिक्ष-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शिक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ शिक्षिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ शिक्षिप् यंत येते, यन्ते। यसे, येथे, यध्वे । यो, यावहे, यामहे ।।
१० अशिक्षिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
८८० भिक्षि (भिक्षू) याचायाम् ॥
१ भिक्षु यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भिक्ष्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ भिक्षू - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै।
४ अभिक्षु यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अभिक्षि- ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।।
६ बिभिक्षू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भिक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, , महि ॥
८ भक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भिक्षिष्-यंत येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे,
यामहे ।।
ये,
१० अभिक्षिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि यामहि ।।
Jain Education International
८८१ दीक्षि (दीक्ष्) मौण्ड्येज्योपनयननियमव्रतादेशेषु ।। १ दीक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दीक्ष्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ दीक्ष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
ये,
४ अदीक्ष-यत, येताम् यन्त । यथा येथाम्, यध्वम् । यावहि, यामहि
५ अदीक्षि- ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।।
७
६ दीदीक्ष- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। दीक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।।
८ दीक्षिता-", -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दीक्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो यावहे, यामहे ।।
ये,
१० अदीक्षिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।।
८८२ ईक्षि (ईक्ष्) दर्शने । ।
१
२
३
227
ईक्ष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । ईक्ष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ईक्ष्-यताम्, येताम्, यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ ऐक्ष्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।।
५ ऐक्षि- '', षाताम्, षत, ष्ठाः, षाथाम्, इवम् / ध्वम्, षि, ष्वहि ष्महि ।।
६
७
ईक्षा - ञ्चक्रे इ० ।। म्बभूवे इ० ।। माहे, इ० ।।
ईक्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ ईक्षिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ईक्षिष्यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।।
९
१० ऐक्षिष्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org