SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 228 धातुरत्नाकर पञ्चम भाग ८८३श्रिण (श्रि) सेवायाम्।। ९ नायिष्, नेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, १ श्री-यते, येते, यन्ते। यसे, येथे, यध्व। ये, यावहे, यामहे। | यावहे, यामहे ।। २ श्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १० अनायिष्, अनेष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ३ श्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ८८५ हंग् (ह) हरणे।। ४ अश्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ हि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। | २ हिये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ५ अश्रायि, अश्रायि, अश्रयि- षाताम्, षत। ष्ठाः, षाथाम्, ३ हि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। ६ शिश्रिय-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ४ अहि-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, इमहे।। यामहि।। ७ श्रायिषी, श्रयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | ५ अहारि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ वम्/ध्वम्। य, वहि, महि ।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। ८ श्रायिता, श्रयिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | अहारि अह-षाताम्, षत, थाः, षाथाम्, ड्ढ्व म्, दवम्, स्महे ।। ६ जह-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ श्रायिष्, श्रयिष् -यते, येते, यन्ते। यसे, येथे, यध्वे। यो, इमहे।। यावहे, यामहे ।। ७ हारिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, १० अश्रायिप, अश्रयिष्-यत, येताम्, यन्त। यथाः, येथाम्, | वहि, महि।। (य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। हृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ८८४ णींग (नी) प्रापणे।। ८ हारिता (हर्ता) -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ नी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | स्महे ।। २ नीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि. महि। | ९ हारिष्, हरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो. ३ नी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। | १० अहारिष्, अहरिष्-यत, येताम्, यन्त। यथाः, येथाम्, ४ अनी-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यध्वम्। ये, यावहि, यामहि।। यामहि ।। ८८६ भंग (भृ) भरणे॥ ५ अनायि -'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ । १ भ्रि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ध्वम्। षि, ष्वहि, महि।। २ भ्रिये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। अनायि, अने-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। ३ भ्रि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ध्वम्। षि, ष्वहि, ष्महि ।। यावहै, यामहै।। ६ निन्य्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ४ अभि-यत. येताम. यन्त. यथाः. येथाम. ये. यावहि. इमहे ।। यामहि।। ७ नायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, | ५ अभारि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। वहि, महि ।। (वहि, महि।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। नेपी-ए, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, अभारि, अभृ-षाताम्, षत, थाः, षाथाम्, ड्व म्, ढ्वम्, ८ नायिता, नेता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ६ ब-भ्रे, भ्राते, धिरे, भृषे, भृट्वे, श्रे,-बभृ-वहे, महे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy