SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 229 ७ भारिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | ३ हिक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वहि, महि।। (य, वहि, महि।। यावहै, यामहै।। भृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, षि | ४ अहिक्क्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ८ भारिता (भर्ता) -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यामहि।। स्महे ।। ५ अहिक्कि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ९ भारिष्, भरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, | षि, ष्वहि, ष्महि ।। यावहे, यामहे ।। ६ जिहिक्क्-ए, आते, रे, इषे, आथे, इध्वे, ए. इवहे, १० अभारिष, अभरिष-रात, येताम. यन्त। यथाः. येथाम. | इमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ हिक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८८७ धृग् (धृ) धारणे॥ धृङ् ६०२ वदूपाणि॥ वहि, महि।। ८८८ डुकंग् (कृ) करणे।। ८ हिक्किता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ क्रि-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामह। । ९ हिक्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ क्रिये-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. महि। यामह।। ३ क्रि-यताम्, येताम्, यन्ताम्, यस्व। येथाम. यध्वम। यै । १० अहिक्किष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावहै, यामहै।। यावहि, यामहि। ४ अक्रि-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ८९० अपंग (अञ्च) गतौ च।। अञ्चू १०५ वदूपाणि॥ यामहि ।। ८९१ डुयाग् (याच्) याच्चायाम्।। ५ अकारि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ध्वम्। पि, प्वहि, महि।। (वम्, षि, ष्वहि, ष्महि)।। | १ याच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । अकारि, अक-षाताम, षत, थाः, षाथाम्, ड्व म्, २ याच्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ६ च-क्रे, काते, क्रिरे, कृषे, क्राथे, कृट्वे, के, कृवहे, | महि। कृमहे ।। ३ याच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ कारिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | यावहै, यामहै।। वहि, महि।। (वहि, महि।।। अयाच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, कृषी-ष्ट. यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य यामहि।। ८ कारिता (कर्ता) -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ५ अयाचि-". षाताम, षत। ष्ठाः, षाथाम. डढवम/ढवम/ स्महे ।। ध्वम्। षि, ष्वहि, ष्महि ।। ९ कारिए, करिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, | ६ ययाच्- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहे, यामहे ।। ७ याचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अकारिप, अकरिष्-यत, येताम्, यन्त। यथाः, येथाम्, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ८ याचिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८८९ हिक्की (हिक्क्) अव्यक्ते शब्द।। | ९ याचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ हिक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे यामहे। १० अयाचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ हिक्कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यावहि. यामहि। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy