SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 230 ८९२ डुपचींष् (पच्) पाके ।। १ पच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पच्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपच्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपाचि (अप) - क्षाताम् क्षत, क्थाः, क्षाथाम्, ग्ड्द्द्वम्, ग्ध्वम्, क्षि, वहि, क्ष्महि ।। ६ पेच् ए, आते. इरे, इपे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पक्षी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि || ८ पक्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपक्ष-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ८९३ राजृग् (राज्) दीप्तौ ।। १ राज् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ राज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । यै, ३ राज्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अराज्-यत यंताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अराजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ रराज् ( रेज्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ राजिपी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । वहि, महि ।। ८ राजिता - ", रौ, रः । से, साथ, ध्वे । ९ राजिष्-यते येते, यन्ते। यसे येथे, यामहे य, Jain Education International स्वहे, स्महे ।। यध्वे । ये, यावहे, १० अराजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। धातुरत्नाकर पञ्चम भाग ८९४ टुभ्राजि (भ्राज्) दीप्तौ ।। भ्राजि ६६१ वद्रूपाणि ।। ८९५ भजीं (भज्) सेवायाम् ।। भज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । भज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ३ ४ अभज्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभाजि, अभ-षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। भेज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। भक्षी - ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भक्ता-", रौ, रः । साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भक्षू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभक्षू-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ८९६ रञ्जीं (रञ्ज्) रागे ।। ६ ७ १ २ ३ 1 रज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । रज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरज्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। " › ५ अराजि, अरड्-' क्षाताम् क्षत क्थाः, क्षाथाम्, ग्ध्वम्, गूड्दवम्, क्षि, वहि, क्ष्महि ।। ६ ररज्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रङ्गी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रङ्का - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रडू-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरक्ष् –यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy