SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ डम्भयिता, उम्भिता - ", रौ, रः । से, साथे, ध्वे । स्वहे, स्महे ।। ९ डम्भयिष्, (डम्भिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अडम्भयिष्, अडम्भिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८३५ डिम्भिण् (डिम्भ ) संघाते ।। १ डिम्भू-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे 1 २ डिम्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ डिम्भ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अडिम्भू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अडिम्भि (अडिम्भयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अडिम्भ-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ डिम्भयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। डिम्भयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विम ।। डिम्भयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ डिम्भयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। डिम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ डिम्भयिता, डिम्भिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ डिम्भयिष्, (डिम्भिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अडिम्भयिष्, अडिम्भिष् -यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। Jain Education International १८३६ स्यमिण् (स्यम्) वितर्के।। १ स्याम्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । 469 २ स्याम्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्याम्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्याम् - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्यामि (अस्यामयि ) - षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अस्यामि-षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ स्यामयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। स्यामयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विम ।। १ २ स्यामयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्यामयिषी - ष्ट, यास्ताम्, रन् । ष्ठा:, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || स्यामिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ स्यामयिता, स्यामिता - ' रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्यामयिष्, (स्यामिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । "ये, यावहे, यामहे ।। १० अस्यामयिष्, अस्यामिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८३७ शमिण् (शम्) आलोचने ।। शाम्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शाम्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शाम्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy