SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 468 षत । gl:, षाथाम्, ५ अगन्धि ( अगन्धयि ) - षाताम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अगन्धिषाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ गन्धयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। गन्धयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। गन्धयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ गन्धयिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। गन्धिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ गन्धयिता, गन्धिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गन्धयिष्, (गन्धिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगन्धयिष्, अगन्धिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८३० डपिण् (डप्) संघाते ।। १ डाप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ डाप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ डाप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अडाप्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अडापि (अडापयि ) - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अडापि -षाताम्, षत, ष्ठाः षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ डापयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ डापयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। डापयामा- हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ७ डापयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ॥ डापिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ डापयिता, डापिता-", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ डापयिष्, (डापिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अडापयिष्, अडापिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८३१ डिपिण् (डिप्) संघाते । । डिपण् १६६८ वद्रूपाणि । । १८३२ डम्पिण (डम्प्) संघाते ।। डपुण् १६७० वदूपाणि || १८३३ डिम्पिण् (डिम्प्) संघाते । . डिपुण् १६७१ वदूपाणि । १८३४ डम्भिण (डम्भू) संघाते । डम्भू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । डम्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ डम्भ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै । ४ अडम्भ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५ अडम्भि (अडम्भयि ) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अडम्भि-षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ डम्भयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ डम्भयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। डम्भयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। १ २ ७ डम्भयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। डम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। For Private & Personal Use Only य, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy