SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) भ्रूणयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ भ्रूणयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। भ्रूणिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ भ्रूणयिता, भ्रूणिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्रूणयिष् (भ्रूणिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अभ्रूणयिष्, अभ्रूणिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८२७ चितिण् (चित् ) संवेदने || १ चेत् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चेत्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ चेत्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै। ४ अचेत्-यत, येताम्, यन्त । यथाः येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अचेति ( अचेतयि ) - षाताम् , षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम्। षि, ष्वहि ष्महि ।। अचेति-षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ चेतयाञ्च-क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। चेतयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। चेतयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ चेतयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। चेतिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चेतयिता, चेतिता", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चेतयिष्, (चेतिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। Jain Education International १० अचेतयिष्, अचेतिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। 467 १८२८ वस्तिण् (वस्त्) अर्दने || १ २ वस्तू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वस्थे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वस्त्-यताम्, येताम, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवस्त्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावह, यामहि ।। ५ अवस्ति (अवस्तयि ) - षाताम्, षत । gl:, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अवस्ति-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ष्वहि ष्महि ।। षि, ६ वस्तयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। वस्तयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे / विध्वे । वे, विवहे, विमहे ।। वस्तयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वस्तयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ॥ क्रे, वस्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ वस्तयिता, वस्तिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वस्तयिष् (वस्तिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवस्तयिष्, अवस्तिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ २ १८२९ गन्धिम् (गन्ध) अर्दने ।। गन्ध्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गन्ध्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गन्घ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अगन्य्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy