SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 466 धातुरत्नाकर पञ्चम भाग १८२३ शठिण (श) श्लाघायाम्॥ ५ अकूणि (अकूणयि)-षाताम्, षत। ष्ठा १ शाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ शाठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ___अकूणि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, महि। ष्वहि, महि।। ३ शाठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ कूणयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अशाठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। कणयामा- हे. साते. सिरे। सिषे. साथे. सिध्वे। हे. अशाठि (अशाठयि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अशाठि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ कूणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ट्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ शाठयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, __ कूणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। कृवहे, कृमहे।। शाठयाखभ- वे वाते विरे। विष वा विदवाने | ८ कूणयिता, कूणिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। शाठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ९ कूणयिष, (कृणिष)-यते, येते, यन्ते। यस येथे, यध्वे। ये, सिवहे, सिमहे।। यावहे, यामहे।। ७ शाठयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अकूणयिष्, अकूणिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। शाठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १८२६ भूणिण (भ्रूण) आशायाम्।। वहि, महि।। १ भ्रूण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ शाठयिता, शाठिता -", रौ, रः। से, साथे, ध्वे। हे, | २ भ्रूण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।। महि। ९ शाठयिष्, (शाठिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ३ भ्रूण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ये, यावहे, यामहे ।। यावहै, यामहै।। १० अशाठयिष्, अशाठिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अभ्रूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। १८२४ कूणिण (कूण) संकोचने॥ ५ अभूणि (अभ्रूणयि)-षाताम्, षत। ष्ठाः, षाथाम्, इवम्/दवम्/ध्वम्। षि, ष्वहि, महि।। १ कूण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । अभूणि-षाताम्, षत, ष्ठाः, षायाम्, ड्ढ्वम्/ध्वम्, षि, २ कूण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि। ६ भ्रूणयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, ३ कूण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे।। यावहै, यामहै।। भ्रूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अकूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy