________________
466
धातुरत्नाकर पञ्चम भाग
१८२३ शठिण (श) श्लाघायाम्॥ ५ अकूणि (अकूणयि)-षाताम्, षत। ष्ठा १ शाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।।
ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ शाठ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
___अकूणि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, महि।
ष्वहि, महि।। ३ शाठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, |
६ कूणयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, यावहै, यामहै।।
कृवहे, कृमहे ।। ४ अशाठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
कूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।।
विवहे, विमहे ।।
कणयामा- हे. साते. सिरे। सिषे. साथे. सिध्वे। हे. अशाठि (अशाठयि)-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।
सिवहे, सिमहे ।। अशाठि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि,
७ कूणयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ट्वम्/ध्वम्। ष्वहि, महि।।
य, वहि, महि।। ६ शाठयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे,
__ कूणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य,
वहि, महि।। कृवहे, कृमहे।। शाठयाखभ- वे वाते विरे। विष वा विदवाने | ८ कूणयिता, कूणिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।।
स्वहे, स्महे ।। शाठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे,
९ कूणयिष, (कृणिष)-यते, येते, यन्ते। यस येथे, यध्वे। ये, सिवहे, सिमहे।।
यावहे, यामहे।। ७ शाठयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।
१० अकूणयिष्, अकूणिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।।
यध्वम्। ये, यावहि, यामहि।। शाठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १८२६ भूणिण (भ्रूण) आशायाम्।। वहि, महि।।
१ भ्रूण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ शाठयिता, शाठिता -", रौ, रः। से, साथे, ध्वे। हे, | २ भ्रूण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्वहे, स्महे ।।
महि। ९ शाठयिष्, (शाठिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ३ भ्रूण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ये, यावहे, यामहे ।।
यावहै, यामहै।। १० अशाठयिष्, अशाठिष् -यत, येताम्, यन्त। यथाः, येथाम्, ४ अभ्रूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।।
यावहि, यामहि।। १८२४ कूणिण (कूण) संकोचने॥ ५ अभूणि (अभ्रूणयि)-षाताम्, षत। ष्ठाः, षाथाम्,
इवम्/दवम्/ध्वम्। षि, ष्वहि, महि।। १ कूण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।
अभूणि-षाताम्, षत, ष्ठाः, षायाम्, ड्ढ्वम्/ध्वम्, षि, २ कूण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
ष्वहि, महि।। महि।
६ भ्रूणयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, ३ कूण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
कृमहे।। यावहै, यामहै।।
भ्रूणयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अकूण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
विवहे, विमहे।। यावहि, यामहि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org