SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ 465 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ६ तर्जयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | ८ कूटयिता, कूटिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कृमहे ।। | स्महे ।। तर्जयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ९ कूटयिष्, (कूटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, विवहे, विमहे।। ___ यावहे, यामहे ।। . तर्जयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, / १० अकूटयिष्, अकूटिष् -यत, येताम् यन्त। यथाः, येथाम्, सिमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ तर्जयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १८२२ त्रुटिण (त्रुट्) छेदने।। य, वहि, महि।। तर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | १ त्रोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ त्रोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ तर्जयिता, तर्जिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि। स्महे ।। ३ त्रोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ तर्जयिष्, (तर्जिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। १० अतर्जयिष्, अतर्जिए -यत, येताम्, यन्त। यथाः, येथाम्, ४ अनोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अत्रोटि (अत्रोटयि)-षाताम्, षत। ष्ठाः, षाथाम्, १८२१ कूटिण् (कूट) अप्रमादे॥ ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १ कूट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अनोटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, २ कूट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि। ६ त्रोटयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। क्रे, कृवहे, ३ कूट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे। यावहै, यामहै।। ४ अकूट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, त्रोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अकूटि (अकूटयि)-षाताम्, षत। ष्ठाः, षाथाम्, त्रोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। अकूटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ त्रोटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ कूटयाञ्च-क्रे, क्राते, क्रिरे। कृष, क्राथे, कृढवे। क्रे, कृवहे, त्रोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वा महि।। कूटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ त्रोटयिता, त्रोटिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। कूटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, स्महे ।। सिमहे ।। ९ बोटयिट, (नोटिट)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ कूटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यावहे, यामहे ।। य, वहि, महि।। १० अनोटयिट, अत्रोटिट -यत, येताम्, यन्त। यथाः, येथाम्, कूटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, । यध्वम्। ये, यावहि, यामहि ।। महि।। कृमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy