SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 470 धातुरत्नाकर पञ्चम भाग ४ अशाम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कुस्मयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे।। ५ अशामि (अशामयि)-षाताम्, षत। ष्ठाः, षाथाम्, कुस्मयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे ।। अशामि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ कुस्मयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ष्वहि, महि॥ ढ्वम्/ध्वम्। य, वहि, महि।। शामयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, कुस्मिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे।। वहि, महि।। शामयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे. | ८ कुस्मयिता, कुस्मिता -'', रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। शामयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. | ९ कुस्मयिष्, (कुस्मिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। ७ शामयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, वम्/ध्वम्।। | १० अकुस्मयिष्, अकुस्मिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। शामिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | १८३९ गूरिण (गूर) उद्यमे॥ वहि, महि।। | १ गूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ शामयिता, शामिता -", रौ, रः। से, साथे, ध्वे। हे, | २ गर्ये-त. याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। स्वहे, स्महे।। | ३ गूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ शामयिष्, (शामिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। शामायण, (शामिष्-यत, यत, यन्ता यस, यथ, यध्वा । यावहै, यामहै।। ये, यावहे, यामहे।। ४ अगूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशामयिष्, अशामिष् -यत, येताम्, यन्त। यथाः, येथाम् | यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अगूरि, अगूरयि, अगूरि-षाताम्, षत। ष्ठाः, षाथाम्, १८३८ कुस्मिण (कुस्म्) कुस्मयने।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स-यते येते यने यो यो ना६ गूरयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, कृमहे ।। २ कुस्म्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, गूरयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, महि। विवहे, विमहे।। ३ कुस्म्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, गूरयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहै, यामहै।। ४ अकुस्म्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | ७ गूरयिषी, गूरिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि।। दवम्/ध्वम्। य, वहि, महि।। ५ अकुस्मि (अकुस्मयि)-षाताम्, षत। ष्ठाः, षाथाम् | ८ गूरयिता, गूरिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स्महे ।। अकुस्मि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ९ गूरयिष्, (गूरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ष्वहि, महि।। यावहे, यामहे ।। कुस्मयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, | १० अगूरयिष्, अगूरिष् -यत, येताम्, यन्त। यथाः, येथाम्, कृवहे, कृमहे।। यध्वम्। ये, यावहि, यामहि।। यामहे। सिमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy