SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 187 ६ मपन्द्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ४ अमुद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ मन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहि ।। वहि, महि।। | ५ अमोदि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ८ मन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ष्वहि, महि।।। ९ मन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ मुमुद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ७ मोदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १० अमन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वहि, महि।। यावहि, यामहि। ८ मोदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ।। मोदमदस्वप्नेष्वकर्मकोऽयं स्तुतिगत्योस्तु सकर्मकः।। । ९ मोदिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७२४ स्पदुङ् (स्पन्द्) किंचिचलने। यामहे १० अमोदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ स्पन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि। यामहे। ।। अर्थानृरापेक्षया कमणि।। २ स्पन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ७२७ ददि (दद्) दाने। ३ स्पन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै. | १ दद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। | २ दद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ४ अस्पन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ दद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अस्पन्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अदद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, प्वहि, महि।। यामहि।। ६ पस्पन्द-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ५ अददि-", षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्/ध्वम्, षि, ७ स्पन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ष्वहि, ष्महि।। वहि, महि।। ६ ददद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ स्पन्दिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। |७ ददिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ स्पन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ८ ददिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अस्पन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ ददिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अददिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ।। अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि। ७२५ किदुङ् (क्विन्द्) परिदेवने।। किदु ३१८ वद्रूपाणि।। ७२८ हदि (हद्) पुरीषोत्सर्गे। ७२६ मुदि (मुद्) हर्षे।। १ हद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मुद-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ हो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ मुद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। ।। ३ हद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, यावहै, यामहै।। ३ मुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy