SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 188 धातुरत्नाकर पञ्चम भाग ५ अहादि, अह-त्साताम्, त्सत, त्थाः, त्साथाम्, ध्वम्, | ५ अस्वर्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, द्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ष्वहि, महि।। ६ जहद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ स्वस्वर्ट्स-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हत्सी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | ७ स्वर्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि।। ८ हत्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ स्वर्दिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ हत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ स्वर्दिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अहत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे।। यावहि, यामहि। १० अस्वर्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ॥ अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि।। ९२७ ष्वदि (स्वद्) आस्वादने॥ ७३१ स्वादि (स्वाद्) आस्वादने।। १ स्वद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्वाद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ स्वद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि।। २ स्वाद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ स्वद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि॥ यावहै, यामहै।। ३ स्वाद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अस्वद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। ये, यावहि, यामहि ।। यामहि ।। ४ अस्वाद्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ५ अस्वादि, अस्वदि-षाताम्, षत, ष्ठाः, षाथाम्, | यावहि, यामहि ।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। | ५ अस्वादि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ स्वस्वद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | षि, ष्वहि, ष्महि।। (इमहे ।। ७ स्वदिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ सस्वाद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ स्वादिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ स्वदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | वहि, महि। ९ स्वदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ स्वादिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ स्वादिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अस्वदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि।। १० अस्वादिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७३० स्वर्दि (स्व) आस्वादने॥ यावहि, यामहि।। १ स्वर्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७३२ उर्दि (अ) मानक्रीडयोश्च॥ २ स्वर्द्ध-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ ऊर्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। (ये, यावहै, यामहै।। २ ऊद्दे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ स्वर्द्ध-यताम्, येताम्, यन्ताम्, यस्व, येथाम, ये, यावहि, | ३ ऊर्द-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ४ अस्व-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ और्द-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहि, यामहि ।। यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy