SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) और्दि-'" , षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ५ ६ ऊर्दा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ ऊर्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ऊर्दिता - " रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ऊर्दिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० और्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ।। क्रीडायामकर्मकत्वाद् भावे ।। ७३३ कुर्दि (कूर्दू) क्रीडायाम् ।। १ कूर्द - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कूर्चे - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ कूर्द-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ( यावहि, यामहि ।। ४ अकूर्द-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अकूर्दि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ चुकूर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कूर्दिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कूर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कूर्दिष्यते, येते दन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ये, १० अकूर्दिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। Jain Education International ४ अगूर्द-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अगूर्दि - ", षाताम् षत, ष्ठाः, षाथाम्, इद्द्वम्/ध्वम्, षि, ष्वहि ष्महि ।। चुगूर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गूर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ गूर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गूर्दिष्- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अगूर्दिष्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । यावहि, यामहि । १ २ ३ 189 ७३४ गुर्दि (गूर्द ) क्रीडायाम् ।। १ गूर्द - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गूर्चे - त, याताम्, रन् । थाः, याथाम्, स्वम् । य, वहि, महि ।। ३ ३ गूद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ( यावहि, यामहि ।। ४ अगुद्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। "" ५ अगोदि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्दम्, षि, ष्वहि ष्महि ।। (इमहे ।। ६ जुगुद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गोदिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गोदिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ७३५ गुदि (गुद्) क्रीडायाम्।। गुद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गुद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि ।। गुद्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। १० अगोदिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । || अर्थान्तरापेक्षया कर्मणि ।। १ २ ७३६ षूदि (सूद्) क्षरणे ॥ सूद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सूद्ये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। सूद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy