SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 186 धातुरत्नाकर पञ्चम भाग ९ कस्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६ ववन्द्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ७ वन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अकस्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि। ८ वन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७२० श्विदुङ् (श्चिन्द्) श्वैत्ये।। ९ वन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १ श्विन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अवन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि। २ श्विन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ___७२२ भदुङ् (भन्द्) सुखकल्याणयोः॥ ३ श्चिन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ भन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ भन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अश्विन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि।। यामहि।। ३ भन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अश्विन्दि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहै, यामहै।। षि, ष्वहि, महि।। ४ अभन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ शिश्चिन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहि।। ७ श्विन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ५ अभन्दि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि, महि।। __ष्वहि, महि।। ८ श्विन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ६ बभन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ श्विन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ भन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे | वहि, महि।। १० अश्विन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ भन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ भन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ॥ विन्दते' इत्यस्य-यदा श्वेतीकरोतीत्यर्थस्तदा सकर्मकत्वात् । यामहे कर्मणि प्रत्ययः, यदा श्वेतीभवतीत्यर्थस्तदाकर्मकत्वाद् भावे | १० अभन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, प्रत्ययः॥ यावहि, यामहि। ७२१ वदुङ् (वन्द्) स्तुत्यभिवादनयोः।। । ७२३ मदुङ् (मन्द्) स्तुतिमोदमदस्वप्नगतिषु।। १ वन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ मन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ मन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ वन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवन्द्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अमन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अवन्दि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ५ अमन्दि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्दवम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, ष्महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy