________________
मह
महि।।
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु )
185 ९ वेथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ श्रन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे
यामहे १० अवेथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्रन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि। ७१६ नाथूङ् (नाथ्) उपतापैश्वर्याशी:षु च॥
७१८ ग्रथुङ् (ग्रन्थ्) कौटिल्ये।। १ नाथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ ग्रन्थ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ नाथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ग्रन्थ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
महि।। ३ नाथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ अन्य्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अनाथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अग्रन्थ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।।
यामहि।। ५ अनाथि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, | ५ अग्रन्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि।।
ष्वहि, महि।। ६ ननाथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ जग्रन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नाथिधी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ ग्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।।
| वहि, महि।। ८ नाथिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ ग्रन्थिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ नाथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ग्रन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे
यामहे १० अनाथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अग्रन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि। ७१७ श्रथुङ् (श्रन्थ्) शैथिल्ये।।
७१९ कस्थि (कत्थ्) श्लाघायाम्। १ श्रन्थ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ कत्य्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ श्रन्थ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ कत्थ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।।
महि।। ३ श्रन्थ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ कत्थ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अश्रन्थ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । ४ अकत्य्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।।
यामहि ।। ५ अश्रन्थि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अकस्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।।
ष्वहि, महि।। ६ शश्रन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ चकत्य्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ कत्यिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।।
। वहि, महि।। ८ श्रथिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कत्थिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org