SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 184 धातुरत्नाकर पञ्चम भाग ९ यतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ जोतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अयतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अजोतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ।।अर्थान्तरापेक्षया कर्मणि।। यावहि, यामहि। ७१२ युतृङ् (युत्) भासने॥ ७१४ विशृङ् (विथ्) याचने।। १ युत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ विथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ युत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, । २ विथ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ युत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ विथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अयुत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अविथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अयोति-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अवेथि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि, महि।। ष्वहि, ष्महि।। ६ युयुत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ विविथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ योतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ वेथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ योतिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ वेथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ९ योतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ वेथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अयोतिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवेथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ७१३ जुतृङ् (जुत्) भासने।। ७१५ वेथङ् (वेथ्) याचने।। १ जुत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे! | १ वेथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ जुत्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | २ वेथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ जुत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वेथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अजुत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अवेथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, __ यामहि।। यामहि। ५ अजोति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अवेथि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ___ष्वहि, ष्महि।। ष्वहि, ष्महि।। ६ जुजुत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ विवेथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। ७ जोतिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ वेथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ जोतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ वेथिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वाह, माह।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy