SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 183 ।। अर्थान्तरापेक्षा कर्मणि।। ९ पणायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७०९ घूर्णि (घूर्ण) भ्रमणे।। यामहे १० अपणायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ घूर्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि। २ घूर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, आयप्रत्ययाभावेमहि।। ३ घूर्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १ पण्-यत, यते, यन्ते। यसे, यथ, यध्व। ये, यावहे, यामहे । यावहै, यामहै।। २ पण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अघूर्ण-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि।। यामहि ।। ३ पण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अघूर्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहै, यामहै।। ष्वहि, महि।। ४ अपण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ जुघूर्ण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। यामहि।। ७ घूर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम. ध्वम। य. | ५ अपाणि, अपणि-", षाताम्, षत, ष्ठाः, षाथाम, वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। (इमहे।।। ८ घूर्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ पेण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ घूर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ पणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यामहे महि।। १० अघूर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। गे, ८ पणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ पणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७१० पणि (पण) व्यवहारस्तुत्योः॥ १० अपणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, आयप्रत्यते यावहि, यामहि। १ पणाय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७११ यतैङ् (यत्) प्रयत्ने। यामहे। | १ यत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पणाय्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ यत्ये-त. याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ पणाय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ यत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अपणाय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अयत्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अपणायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्दवम्/दवम्/ ५ अयाति, अयति-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ध्वम्। षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ पणाया-चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ६ येत्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पणायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्।। ७ यतिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, दवम्, य, वहि, महि।। महि।। ८ पणायिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। |८ यतिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy