SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 182 धातुरत्नाकर पञ्चम भाग २ घिण्ण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ७०७ घृणुङ् (घृण्ण) ग्रहणे।। महि।। | १ घृण्ण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ घिण्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै। २ घृण्ण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अघिण्ण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि। यामहि।। ३ घृण्ण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अघिण्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, यावहै, यामहै।। षि, ष्वहि, महि।। ४ अघृण्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ जिघिण्ण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहि, यामहि ७ घिण्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ५ अघृण्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, वहि, महि।। षि, ष्वहि, ष्महि।। ८ घिण्णिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ जघृण्ण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ घिण्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ घृण्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अघिण्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ घृण्णिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ घृण्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७०६ घुणुङ् (घुण्ण) ग्रहणे।। यामहे १ धुण्ण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | १० अघृण्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यामहे। २ घुण्ण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७०८ घुणि (घुण) भ्रमणे।। १ घुण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ घुण्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ घुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ अघुण्ण-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, | ३ घुण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अघुण्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | | ४ अघुण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि षि, ष्वहि, महि।। ५ अघोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ६ जघण्ण-ए. आत, इर, इष, आथे, इध्वे, ए. इवह, इमह।। | सिट पाहता ७ घुण्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ जघण-ए, आते. इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। वहि, महि।। ७ घोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ घुण्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | वहि, महि।। ९ घुण्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ घोणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ घोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अघुण्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अघोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy