SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 181 ३ वाड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ होड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवाड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अहोड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अवाडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, । ५ अहोडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि।। __ष्वहि, महि।। ६ ववाड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ जुहोड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वाडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ होडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ वाडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ होडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वाडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ होडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवाडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अहोडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ७०२ हेड्ङ् (हेड्) अनादरे॥ ७०४ हिडुङ् (हिण्ड्) गतौ च।। १ हेड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ हिण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ हेड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि।। २ हिण्ड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ हेड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | - महि।। यावहै, यामहै।। ३ हिण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अहेड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अहिण्ड्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, अहेडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। ष्वहि, ष्महि ।। ५ अहिण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ जिहेड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ___षि, ष्वहि, महि।। ७ हेडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ जिहिण्ड-ए. आते. इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हिण्डिषी-ष्ट, यास्ताम, रन। ष्ठाः, यास्थाम. ध्वम्। य, महि।। ८ हेडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। ९ हेडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | | ८ हिण्डिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अहेडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ हिण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अहिण्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७०३ होडङ् (होड्) अनादरे।। यावहि, यामहि। १ होड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७०५ घिणुङ् (घिण्ण) ग्रहणे।। २ होड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ घिण्ण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy