SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 180 ४ अचण्ड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अचण्डि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चचण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चण्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचण्डिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ६९८ द्राङ् (द्राड्) विशरणे ।। १ द्राड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ द्राड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ द्राड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अद्राड्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अद्राडि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ दद्राड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ द्राडिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ द्राडिता - ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ९ द्राडिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अद्राडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, ग्रामहि । ६९९ ध्राइङ् (ध्राड्) विशरणे ॥ १ ध्राड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ध्राड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ३ ध्राड्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अध्राड्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अघाडि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, वहि ष्महि ।। ६ दध्राड् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ध्राडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धाडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धाडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अध्ध्राडिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ७०० शाङ् (शाड्) श्लाघायाम् ।। शाड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शाड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ शाड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। 11 ४ अशाड्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। १ २ षि. ५ अशाडि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ शशाड्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ शाडिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। शाडिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। शाडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ८ ९ १० अशाडिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ७०१ वाङ्ङ् (वाड्) आप्लाव्ये ।। १ वाड् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वाड्ये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy