SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८ वण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवण्डिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ६९२ मडुङ् (मण्ड्) वेष्टने ।। मड्डु २३१ वद्रूपाणि ।। ६९३ भडुङ् (भण्ड्) परिभाषणे ।। १ भण्ड्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ भण्ड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ भण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै। ४ अभण्ड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभण्डि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ बभण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभण्डिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६९४ मुडुङ् (मुण्ड्) मज्जने । । मुड्डु २३० वद्रूपाणि । । ६९५ तुडुङ् (तुण्ड्) तोडने ।। १ तुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुण्ड्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ तुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतुण्ड्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। Jain Education International ५ अतुण्डि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। 179 ६ तुतुण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तुण्डिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ तुण्डिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तुण्डिष्-यते, येते, यते । यसे, येथे, यध्वे । ये, यावहे, या १० अतुण्डिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६९६ भुडुङ् (भुण्ड्) वरणे ।। १ भुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भुण्ड्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ॥ ३ भुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । 1 यै, यावहै, यामहै । ४ अभुण्ड्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अभुण्डि - ", षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ बुभुण्ड्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। भुण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ भुण्डिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भुण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभुण्डिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ६९७ चडुङ् (चण्ड्) कोपे । । १ चण्ड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चण्ड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ चण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy