SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 178 ६८८ खडुङ् (खण्ड्) मन्थे । । १ खण्ड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खण्ड्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ खण्ड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अखण्ड्-यत, येताम् यन्त, यथाः येथाम्, ये, यावहि, यामहि ।। ५ अखण्डि" षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, ष्वहि ष्महि ।। ६ चखण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य ८ खण्डिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखण्डिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ६८९ खुडुङ् (खुण्ड्) गतिवैकल्ये ।। १ खुण्ड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खुण्ड्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ खुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अखण्ड्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अखुण्डि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुखुण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खुण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ खुण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खुण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे Jain Education International धातुरत्नाकर पञ्चम भाग १० अखुण्डिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ६९० कुडुङ् (कुण्ड्) दाहे || १ कुण्ड्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे । २ कुण्ड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ कुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुण्ड्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अकुण्डि - ", षाताम् षत, ष्ठाः, षाथाम् इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुण्ड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ॥ ८ कुण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुण्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकुण्डियत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६९१ वडुङ् (वण्ड्) वेष्टने । । १ वण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वण्ड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। यै, ३ वण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अवण्ड्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवण्डि-", षाताम् षत, ष्ठाः, षाथाम् इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ ववण्ड् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । वहि, महि ।। य, For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy