SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 14 ५ अगीयि-", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अगायि, अगा- साताम्, सत्, स्थाः, साथाम्, दूध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ जग्-ए आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे || ७ गायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वन् / ध्वम् । य, वहि, महि ।। गासी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, य, वहि, महि ।। ८ गायिता ( गाता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ गायिष् (गास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अगायिष् (अगास् ) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ३८ रैं (रै) शब्दे ।। १ रा-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ राये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रा - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरा-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि || ५ अरायि-", षाताम् षत। ष्ठाः षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अरायि, अरा- साताम्, सत्, स्थाः, साथाम्, दुध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ रर् - ए, आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे ।। ७ रायिपी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ रासी- ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्, य, वहि, महि ।। ८ रायिता (राता ) - ", रौ, रः । से, साथे ध्वे । हे, स्वहे, स्महे ।। ९ रायिष् ( रास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग १० अरायिष् (अरास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ३९ ष्टपैं (ष्टपै) संघाते च ।। १ ष्ट्या - यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। २ ट्याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ष्ट्या यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अष्ट्या यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अष्ट्यायि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अष्ट्याय, अष्ट्या साताम्, सत्, स्था:, साथाम्, दूध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ तष्ट्य्-ए आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे ।। ७ ट्यायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ष्ट्यासी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, य, वहि, महि ।। ८ ष्ट्यायिता (ष्ट्याता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ट्यायिष् (ष्ट्यास्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अष्ट्यायिष् (अष्ट्यास् ) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४० स्तयै (स्त्यै) संघाते च ।। १ स्त्या यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। २ स्त्याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ स्त्या यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्त्या-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy