SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ५ अस्त्यायि-'", षाताम्, षत। ठाः, षाथाम्, ड्ढ्व म्/वम्। | ९ खायिष् (खास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अस्त्यायि, अस्त्या- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, | १० अखायिष् (अखास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्, सि, स्वहि, स्महि ।। यध्वम्। ये, यावहि, यामहि ।। ६ रर-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए. इवहे, ४२ झै (झै) क्षये॥ इमहे ।। ७ स्त्यायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। H/SANA | १ क्षा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। य, वहि, महि।। २ क्षाये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, स्त्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, | महि।। महि।। ३ क्षा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ स्त्यायिता (स्त्याता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ___ यावहै, यामहै।। स्महे ।। ४ अक्षा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ स्त्यायिष् (स्त्यास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि ॥ यावहे, यामहे ।। ५ अक्षायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। १० अस्त्यायिष् (अस्त्यास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि।। अक्षायि, अक्षा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, ४१ बैं (खै) खदने। ध्वम्, सि, स्वहि, स्महि ।। | ६ चक्षु-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए, इवहे, १ खा-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | इमहे।। २ खाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ७ क्षायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, महि।। वहि, महि।। ३ खा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, क्षासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, यावहै, यामहै।। महि। ४ अखा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ क्षायिता (क्षाता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। ५ अखायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ स्महे ।। ध्वम्। षि, ष्वहि, महि।। ९ क्षायिष् (क्षास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अखायि, अखा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, यावहे, यामहे ।। ध्वम्, सि, स्वहि, स्महि ।। १० अक्षायिष् (अक्षास्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ चख्-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए, इवहे, यध्वम्। ये, यावहि, यामहि।। इमहे ।। भावे तु वर्तमानादौ प्रथमत्रिकैकवचनघटितमेव रूपम्। ७ खायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ४३ जै (जै) क्षये।। य, वहि, महि।। | १ जा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। खासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, २ जाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। महि।। ८. खायिता (खाता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ३ जा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy