SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग ४ अजा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ सीयिता (सीता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अजायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ | ९ सीयिष् (सीस्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, वहि, ष्महि।। यावहे, यामहे ।। अजायि, अजा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, | १० असीयिष् (असीस्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्, सि, स्वहि, स्महि।। यध्वम्। ये, यावहि, यामहि।। ६ जज-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए, इवहे, ___भावे तु वर्तमानादौ प्रथमत्रिकैकवचनघटितमेव रूपम्। इमह।। ४५ मैं ( ) पाके। ७ जायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, वहि, महिं।। १ सा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। जासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, २ स्राये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि ।। महि।। ८ जायिता (जाता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ३ सा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ जायिष् (जास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अस्रा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि ।। १० अजायिप् (अजास्)-यत, येताम्, यन्त। यथाः, येथाम्, | ५ अस्रायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ यध्वम्। ये, यावहि, यामहि।। ध्वम्। षि, ष्वहि, ष्महि ।। भावे तु वर्तमानादौ प्रथमत्रिकैकवचनघटितमेव रूपम्। अस्रायि, अस्रा- साताम्, सत्, स्थाः, साथाम्, ध्वम्, ४४ सैं (सै) क्षये॥ ध्वम्, सि, स्वहि, स्महि ।। १ सी-यते, येते. यन्ते। यसे. येथे. यध्वे। ये यावहे. याम।। । ६ सस्र-ए, आते, इरे। इषे, आथे, इदवे, इध्वे। ए. इवहे. २ सीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे ।। महि ।। ७ स्रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ३ सी-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, य, वहि, महि।। यावहै, यामहै।। स्रासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ४ असी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि ।। ८ स्रायिता (साता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ५ असीयि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ स्महे।। ध्वम्। षि, ष्वहि, ष्महि।। ९ स्रायिष् (स्रास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, असीयि, असी- साताम्, सत्, स्थाः, साथाम्, ध्वम्, यावहे, यामहे ।। ध्वम्, सि, स्वहि, स्महि।। १० असायिष् (अस्रास्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ सस्-ए, आते, इरे। इषे, आथे, इवे, इध्वे। ए, इवहे, यध्वम्। ये, यावहि, यामहि।। इमहे ।। ४६ . (त्रै) पाके। ७ सीयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। १ श्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। सीसी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, । २ । | २ श्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy