SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३ श्रा-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अश्रा-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अश्रायि-", षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्रायि, अश्रा- साताम्, सत्, स्था:, साथाम्, दुध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ शश्रू - ए, आते, इरे। इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे ॥ ७ श्रायिपी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, वहि, महि ।। श्रासीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, वहि, महि ।। ८ श्रायिता ( श्राता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ श्रायिष् (श्रास्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्रायिष् (अश्रास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४७ पै (पै) शोषणे ।। पां २ वद्रूपाणि || ४८ ओवैं (वै) शोषणे ।। १ वा यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ वाये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ वा-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अवा-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५ अवायि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवायि, अवा- साताम्, सत्, स्थाः, साथाम्, दूध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ वव्-ए, आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, इमहे ॥ Jain Education International 17 ७ वायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। वासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्, य, वहि, महि ।। ८ वायिता (वाता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ वायिष् ( वास्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवायिष् (अवास्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ४९ ष् (स्त्र) वेष्टने || १ २ स्त्रा - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। स्नाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ स्त्रा-यताम्, येताम्, यन्ताम्, यस्वं । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्त्रा-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्त्रायि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ॥ अस्त्रायि, अस्त्रा- साताम्, सत्, स्था:, साथाम्, दुध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ सस्त्र - ए, आते, इरे । इषे, आथे, इदवे, इध्वे । ए, इवहे, महे ।। ७ स्नायिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। स्नासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, महि ।। ८ स्नायिता ( स्नाता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्त्रायिष् (स्त्रास् ) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्त्रायिष् (अस्त्रास् ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only. www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy