SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 18 ५० फक् (फक्) नीचैर्गतौ। ९ फक्क् यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ फक्क्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ फक्क्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अफक्क्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अफक्कि ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ पफक्क्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ फक्क्यषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ फक्किता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ फक्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अफक्किष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ५ १ तक (तक्) हसने । १ तक्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तक्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ तक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतक्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अताकि (अतकि) - षाताम् षत, ष्ठाः, षाथाम् इदवम्/ ध्वम्, षि, ष्वहि ष्महि ।। ६ तेक्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ तकियषीष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ताकिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ताकिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहं १० अतकिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ५२ तकु (तड्क्) कृच्छ्रजीवने । १ तङ्क - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तङ्कये-त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। ३ तङ्क-यताम्, येताम्, यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अतङ्क-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अन्तङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ ततङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तङ्किता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तङ्किष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अतङ्किय्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। ५३ शुक (शुक्) गतौ ॥ शुक्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शुक्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ शुक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। १ २ ४ अशुक्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशोकि- " , षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, षि, ष्वहि ष्महि ।। ६ शुशुक्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शोकिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ शोकिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ शोकिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अशोक - यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy