SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 13 ५ अद्रायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्।। ९ ध्रायिष् (ध्रास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अद्रायि, अद्रा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, । १० अध्रायिष् (अध्रास्)-यत, येताम्, यन्त। यथाः, येथाम्, ध्वम्, सि, स्वहि, स्महि।। यध्वम्। ये, यावहि, यामहि।। ६ दबू-ए, आते, इरे। इषे, आथे, इढ्वे, इध्वे। ए, इवहे, ३६ कै (कै) शब्द।। इमहे ।। १ का-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ द्रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, २ काये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि।। द्रासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ३ का-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै।। ८ दायिता (द्राता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, । ४ अका-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ दायिप् (द्रास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अकायि-'', षाताम्, पत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/. यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० अद्रायिष् (अद्रास्)-यत, येताम्, यन्त। यथाः, येथाम्, अकायि, अका- साताम्, सत्, स्थाः, साथाम्, ध्वम्, यध्वम्। ये, यावहि, यामहि।। ध्वम्, सि, स्वहि, स्महि ।। अर्थान्तरापेक्षया कर्मण्युदाहृतम्, एवमग्रेऽपि।। ६ चक्-ए, आते, इरे। इथे, आथे, इढ्वे, इध्वे। ए, इवहे, ३५ . (धै) तृप्तौ।। इमहे ।। १ ध्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ७ कायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। २ ध्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | य, वहि, महि।। महि ।। ___कासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ३ ध्रा-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, । महि।। यावहै, यामहै।। ८ कायिता (काता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ४ अध्रा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ कायिष् (कास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अध्रायि-'', 'पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्।। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० अकायिष् (अकास्)-यत, येताम्, यन्त। यथाः, येथाम्, अध्रायि, अध्रा- साताम्, सत्, स्थाः, साथाम्, द्ध्वम्, यध्वम्। ये, यावहि, यामहि।।। ध्वम्, सि, स्वहि, स्महि ।। ३७ - (ग) शब्दे।। ६ दध्र-ए, आते, इरे। इषे, आथे, इवे, इध्वे। ए, इवहे, १ गी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। ७ ध्रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, २ गीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ३ गी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ध्रासी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, यावहै. यामहै। महि।। ४ अगी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ धायिता (ध्राता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यावहि, यामहि ।। स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy