SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ - 12 धातुरत्नाकर पञ्चम भाग ६ जग्ल्-ए, आते, इरे। इषे, आथे, इवे, इध्वे। ए, इवहे, | १० अम्लायिष् (अम्लास्)-यत, येताम्, यन्त। यथाः, येथाम्, इमहे ।। यध्वम्। ये, यावहि, यामहि।। ७ ग्लायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। गात्रत्रिनामेऽकर्मकत्वाद्भावे, अर्थान्तरापेक्षया य, वहि, महि।। सकर्मकत्वसम्भावनया कर्मणि। ग्लासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, ३३ . (ौ) न्यङ्गकरणे॥ महि।। ८ ग्लायिता (ग्लाता)-", रौ, र: । से, साथे, ध्ये। हे, स्वहे. | १ द्या-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्महे ।। | २ द्याये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ ग्लायिष् (ग्लास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | महि।। यावहे, यामहे ।। | ३ द्या-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अग्लायिष् (अग्लास्)- यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। ___ यध्वम्। ये, यावहि, यामहि।। ४ अद्या-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, हर्षक्षयेऽकर्मकत्वाद्भावे, अर्थान्तरापेक्षया सकर्मकत्वसम्भावनाय यावहि, यामहि ।। कर्मणि ५ अद्यायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ३२ प्लैं (म्ल) गात्रविनामे।। ध्वम्। षि, ष्वहि, महि।। १ प्ला-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | अद्यायि, अद्या- साताम्, सत्, स्थाः, साथाम्, ध्वम्, यामहे ।। ध्वम्, सि, स्वहि, स्महि ।। २ प्लाये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ६ दद्य्-ए, आते, इरे। इषे, आथे, इवे, इध्वे। ए, इवहे, महि।। | इमहे ।। ३ म्ला-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ७ द्यायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, यावहै, यामहै।। वहि, महि।। ४ अप्ला-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | द्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, यावहि, यामहि ।। महि। ५ अग्लायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। | ८ द्यायिता (द्याता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ध्वम्। षि, ष्वहि, महि।। स्महे ।। अप्लायि, अम्ला- साताम्, सत्, स्थाः, साथाम्, ध्वम्, | ९ द्यायिष् (द्यास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्, सि, स्वहि, स्महि।।। यावहे, यामहे ।। ६ मम्ल-ए. आत, इर। इष, आथ, इट्वे, इध्व। ए, इवह, २० अद्यायिष (अद्यास)-यत. येताम. यन्त। यथाः येथाम, इमहे ।। यध्वम्। ये, यावहि, यामहि ।। ७ म्लायिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। य, वहि, महि।। ३४ ३ (दै) स्वप्ने॥ प्लासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, | १ द्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। महि।। २ द्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ८ म्लायिता (म्लाता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ द्रा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ म्लायिष् (म्लास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अद्रा-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy