SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ 495 . भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) १९१० स्वरण (स्वर) आक्षेपे।। शारयामा-हे, साते, सिरे। सिषे. साथे. सिध्वे। हे. सिवहे. १ स्वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । सिमहे।। २ स्वर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | | ७ शारयिषी (शारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ३ स्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्। य, वहि, महि।। यावहै, यामहै।। ८ शारयिता, शारिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ४ अस्वर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। ९ शारयिष्, (शारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। ५ अस्वरि (अस्वरयि, अस्वरि)- षाताम्, षत। ष्ठाः, षाथाम्, यावहे, यामहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १० अशारयिष्, अशारिष् –यत, येताम्, यन्त। यथाः, येथाम्, ६ स्वरयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। के, यध्वम्। ये, यावहि, यामहि।। कृवहे, कृमहे ।। १९१२ कुमारण् (कुमार) क्रीडायाम्।। स्वरयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, १ कुमार्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, विवहे, विमहे ।। यामहे। स्वरयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे।। २ कुमार्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ स्वरयिषी (स्वरिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, वहि, महि।। ३ कुमार्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ स्वरयिता, स्वरिता -", रौ, रः। से, साथे, ध्वे। हे, यावहै, यामहै।। स्वहे, स्महे ।। ४ अकुमार-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ स्वरयिष्, (स्वरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अकुमारि (अकुमारयि, अकुमारि)- पाताम्, षत। ष्ठाः, १० अस्वरयिष्, अस्वरिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। ६ कुमारयाज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, १९११ शारण (शार्) दौर्बल्ये॥. कृवहे, कृमहे ।। १ शार्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | कुमारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, विवहे, विमहे।। २ शार्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ शार्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कुमारयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहै, यामहै।। सिवहे, सिमहे ।। ४ अशार्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ कुमारयिषी (कुमारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, यावहि, यामहि ।। वम्/ध्वम्। य, वहि, महि।। ५ अशारि (अशारयि, अशारि)- षाताम्, षत। ष्ठाः, षाथाम्, | ८ कुमारयिता, कुमारिता -'", रौ, रः। से, साथे, ध्वे। हे, ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। स्वहे, स्महे ।। ६ शारयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | ९ कुमारयिष्, (कुमारिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। कृवहे, कृमहे ।। ये, यावहे, यामहे ।। शारयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | १० अकुमारयिष्, अकुमारिष् -यत, येताम्, यन्त। यथाः, विवहे, विमहे ।। __ येथाम्, यध्वम्। ये, यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy