________________
494
१० अचित्रयिष्, अचित्रिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
१९०७ छिद्रण (छिद्र) भेदे ।।
१ छिद्र - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ छिद्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ छिद्र - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
ये,
४ अछिद्र-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।।
५ अच्छिद्र (अच्छिद्रियि, अच्छिद्र) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ छिद्रयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।।
छिद्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।।
छिद्रयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।।
७ छिद्रयिषी (छिद्रिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, वम् / ध्वम् । य, वहि, महि ।।
८ छिद्रयिता, छिद्रिता - रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।।
९ छिद्रयिष्, (छिद्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अच्छिद्रयिष् अच्छिद्रिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
१९०८ मिश्रण (मिश्र) संपर्चने ।।
१ मिश्र - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मिश्रयेत, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ मिश्र-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अमिश्र-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अमिश्रि (अमिश्रयि, अमिश्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ मिश्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे,
कृवहे, कृमहे ।।
Jain Education International
धातुरत्नाकर पञ्चम भाग मिश्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदद्वे/ विध्वे । वे, विवहे. विमहे ।।
मिश्रयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।।
७ मिश्रयिषी (मिश्रिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।।
८ मिश्रयिता, मिश्रिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ मिश्रयिष् (मिश्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अमिश्रयिष्, अमिश्रिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
१९०९ वरण् (वर्) ईप्सायाम् ||
१
वर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।
२
३
वर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । वर्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।
४ अवर्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अवरि ( अवरयि, अवरि) - षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।।
६ वरयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।।
वरयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।।
वरयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।।
७ वरयिषी (वरिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।।
-
८ वरfयता, वरिता ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ वरयिष्, (वरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अवरयिष्, अवरिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org