SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ तीरयिता तीरिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तीरयिष्, (तीरिष्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतीरयिष्, अतीरिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०४ कंत्रण (कं) शैथिल्ये ।। १ कत्र् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कत्र्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कत्र् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकत्र - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकत्रि ( अकत्रयि, अकत्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ कत्रयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। कत्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। कत्रयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कत्रयिषी (कत्रिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ कत्रयिता कत्रिता - ", रौ, रः 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कत्रयिष्, (कत्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकत्रयिष्, अकत्रिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०५ गात्रण् (गात्र्) शैथिल्ये ।। १ गात्र- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गात्र्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गात्र् - यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अगात्र्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International ५ अगात्रि ( अगात्रयि, अगात्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ गात्रयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, महे ।। 493 गात्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे. विमहे ।। १ २ गात्रयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ गात्रयिषी (गात्रिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि || ८ गात्रयिता, गात्रिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ गात्रयिष्, (गात्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगात्रयिष्, अगात्रिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १९०६ चित्रण (चित्र) चित्रक्रियाकदाचिदृष्ट्योः ॥ चित्र - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चित्र्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चित्र - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अचित्र-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अचित्रि (अचित्रयि, अचित्रि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चित्रयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। चित्रयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। चित्रयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ चित्रयिषी (चित्रिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ चित्रयिता, चित्रिता - " रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चित्रयिष्, (चित्रिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy