SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग ६ सुस्मूर्छ-ए, आत, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अधर्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ स्मूर्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। हि, महि।। | ६ दधृज-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ स्मूर्छिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ धृर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ स्मूर्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। । यामहे ८ धृर्जिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अस्मूर्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ धृर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १२९ युछ (युच्छ्) प्रमादे।। १० अधृर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ युच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १३१ धृजु (धृङ्ग्) गतौ। यामहे। २ युच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ धृञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ युच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ धृञ्जये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अयुच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ धृ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। ___ यावहै, यामहै।। ५ अयुच्छि-'', षाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ४. अधृज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पि, वहि, महि।। यावहि, यामहि ।। ६ युयुच्छ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अधृञ्जि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ७ युच्छिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ष्महि ।। वहि, महि।। | ६ दधृञ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ यच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ धुञ्जिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ युच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ८ धृञ्जिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अयुच्छिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ धृञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे अर्थान्तरापेक्षया कर्मणि।। १० अधृञ्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३० धृज (धृज) गतौ।। यावहि, यामहि। १ धृज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३२ ध्वज (ध्वज्) गतौ॥ २ धृज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । | १ ध्वज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ धृज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ध्वज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अधज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ध्वज-यताम. येताम, यन्ताम. यस्व। येथाम, यध्वम। ये, यावहि, यामहि।। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy