SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) अर्थान्तरापेक्षया कर्मणि ।। १२५ हुर्छा (हूर्छ) कौटिल्ये ।। १ हूर्छ - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । हूर्छये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । २ ३ हूर्छ -यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अहूर्छ -यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अहूर्छि - ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ जिहूर्छ - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हूर्छिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ हूर्छिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ हूर्छिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अहूर्छिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । || अर्थान्तरापेक्षया ।। १२६ मुर्छा (मूर्छ) मोहसमुच्छ्राययोः । १ मूर्छ - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मूर्छये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मूर्छ - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अमूर्छ -यत, येताम् यन्त । यथाः येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अमूर्छि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, प्वहि ष्महि ।। ६ मुमूर्छ - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मूर्छिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मूर्छिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International ९ मूर्छिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अमूर्छिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । समुच्छ्रा सकर्मकोऽपि ।। १२७ स्फुर्छा (स्फूर्छ) विस्मृतौ ।। १ स्फूर्छ- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । 37 २ स्फूर्छये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्फूर्छ-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्फूर्छ -यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्फूर्छि-'', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ पुस्फूर्छ - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्फूर्छिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ स्फूर्छिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्फूर्छिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्फूर्छिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १२८ स्मुर्छा ( स्मूर्छ) विस्मृतौ ।। येते, यन्ते । यसे येथे यध्वे । ये, यावहे, १ स्मूर्छ - यते, यामहे । २ स्मूर्छये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि । ३ स्मूर्छ -यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अस्मूर्छ-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ५ अस्मूर्छि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy