SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 36 धातुरत्नाकर पञ्चम भाग १२१ लाछु (लाञ्छ्) लक्षणे॥ १२३ आछु (आञ्छ्) आयामे।। १ लाञ्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ आञ्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ लाञ्छ् ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, २ आञ्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ लाञ्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ आञ्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अलाञ्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ आञ्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अलाच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, । ५ आच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, षि, ष्वहि, महि।। वहि, महि।। ६ ललाञ्छ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ६ आञ्छ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ७ लाञ्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ आच्छिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ लाञ्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ आञ्छिता-".सै. रः। से. साथे. ध्वे। हे. स्वहे. स्महे ।। ९ लाञ्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ आञ्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अलाञ्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आञ्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १२२ वाछु (वाञ्छ्) इच्छायाम्।। १२४ ह्रीछ (ह्रीच्छ्) लञ्जायाम्।। १ वाञ्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ ह्रीच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह। यामहे। २ वाञ्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ह्रीच्छये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ वाञ्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ह्रीच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै। ४ अवाञ्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अह्रीच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अवाच्छि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ५ अह्रीच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, ष्महि।। ६ ववाञ्छ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ जिह्रीच्छ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वाञ्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ ह्रीच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ वाञ्छिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ ह्रीच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वाञ्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ह्रीच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवाञ्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अह्रीच्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy