SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 35 ११७ ग्रुच् (ग्रुच्) स्तेये।। गतावपि केचित् ११९ म्लेछ (म्लेच्छ) अव्यक्तायां वाचि।। १ ग्रुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ म्लेच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ ग्रुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ ग्रुच्-यताम्, 'येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, २ मलेच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अग्रुच्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ प्लेच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अग्रोचि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ४ अम्लेच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, षि, ष्वहि, ष्महि ।। यावहि, यामहि ।। ६ जुग्रुच्- ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे ।। । ५ अम्लेच्छि-", षाताम्, षत, ष्ठाः, षाथाम, डढवम/ध्वम. षि, ष्वहि, महि।। ७ ग्रोचिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ६ मिम्लेच्छ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ प्रोचिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ७ ग्लेच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ९ ग्रोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ म्लेच्छिता-",रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे | ९ प्लेच्छिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अग्रोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अम्लेच्छिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ११८ ग्लुचू (ग्लुच्) स्तेये।। यावहि, यामहि। १ ग्लुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १२० लछ (लच्छ) लक्षणे।। यामहे। १ लच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ ग्लुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। २ लच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ ग्लुच्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . महि। यावहै, यामहै।। ३ लच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अग्लुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहै, यामहै। यावहि, यामहि।। ४ अलच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अग्लोचि -", षाताम, षत, ष्ठाः, षाथाम, ड्वम्/ध्वम्, | यावहि, यामहि।। __षि, ध्वहि, महि।। ५ अलच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ जुग्लुच- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। षि, ष्वहि, महि।। ७ ग्लोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ ललच्छ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ लच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ ग्लोचिता-", रौ, रः। से, साथे. ध्वे। हे. स्वहे. स्महे।। वहि, महि।। ९ ग्लोचिष-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे |८ लच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। यामहे ९ लच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अग्लोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १० अलच्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy